| Shiva Shiva Shiva Shiva |
| Aadi Anant Shiva |
| Aadi Anant Shiva |
| Yogi Mahadev |
| Yogi Mahadev |
| Mahabali Shiva |
| Mahabali Shiva |
| Shiva Shiva Shiva Shiva |
| Shiva Shiva Shiva Shiva |
| namami shamishan nirvan roopam |
| vibhum vyapakam bramh ved swaroopam | |
| nijam nirgunam nirvikalpam niriham |
| chidakashmakashvasam bhajeham ||1|| |
| nirakaromkarmulam turiyam |
| gira gyan gotitamisham girisham | |
| karalam mahakal kalam kripalam |
| gunagar sansarparam natoham ||2|| |
| Karpura gauram karunavataram |
| Sansarasaram bhujagendra haram |
| Sada vasantam hridayarvinde |
| Bhavam bhavani sahitam namami |
Saturday, 21 June 2014
Aadi Anant Shiva
Subscribe to:
Post Comments (Atom)

No comments:
Post a Comment